पद राग मारवाडी न॰ ३

 

परम गुरु स्वामीजी जन्म सुधारियो आज।

डूबती जग में म्हारी हरि गुरु राखी लाज॥टेर॥

निर्मल वारा नेण है जी बावन चंदन शरीर।

जीवा तारण कारणे जी, सतसंग ल्याया जहाज॥१॥

आप न मिलता तो प्रभु जी, होती मोटी हाण।

लख चोरासी में जावता में, जनम-जनम महाराज॥२॥

पारस मणी गुरु नाम है शिष्य धातु स्वर्ण होय।

कौवा से हंसाकिया जी सोऽहम् धरी आवाज॥३॥

श्रीनारायण पुरुषोत्तमजी, श्री देवपुरी भगवान।

श्री दीप कहे धन्य देवने जी सफल भया सब काज॥४॥

 ---------------------------------------------------

PADa RĀGa MĀRaVĀḌĪ No 3

 

PARAMA GURU SVĀMĪJĪ JANMA SUDHĀRIYO ĀJa |

ḌŪBATĪ JAGA MEN MHĀRĪ HARI GURU RĀKHĪ LĀJa ||

 

NIRMALA VĀRĀ NEṆA HAI JĪ BĀVANA CANDANA ŚARĪRa |

JĪVĀ TĀRAṆA KĀRAṆE JĪ, SATASAṄGA LYĀYĀ JAHĀJa |1|

 

ĀPA NA MILaTĀ TO PRABHU JĪ, HOTĪ MOṬĪ HĀṆ |

LAKHA CORĀSĪ MEN JĀVATĀ MEN, JANAMA-JANAMA MAHĀRĀJa |2|

 

PĀRASA MAṆĪ GURU NĀMa HAI ŚIṢYA DHĀTU SVARṆa HOYa |

KAUVĀ SE HAṂSĀ KIYĀ JĪ, SO’HAM DHARĪ ĀVĀJa |3|

 

ŚRĪ NĀRĀYAṆa PURUṢOTTAMa JĪ, ŚRĪ DEVAPURĪ BHAGAVĀNa |

ŚRĪ DĪPA KAHE DHANYA DEVANE JĪ, SAPHALA BHAYĀ SABa KĀJa |4|