पद राग काफी नं॰ १४६

आज मन लागा हाली, अजब उमाया ये।
अजब उमावा अमर बधावा ये॥टेर॥

स्वामी राजा दर्शन दीना, तन मन अर्पण कीना।
आत्मा आनन्द भीना, भाला मन भावे ये॥१॥

निर्भय पद आसण दीना,
ब्रह्मानन्द आनन्द ऐसा मुक्त मिलावा ये॥२॥

श्री पूज्य सत गुरु देवपुरी सा,
स्वामी दीप चरण शिर नवाया ये॥३॥
 
 
 
PADa RĀGa KĀPHĪ no 146

ĀJa MANa LĀGĀ HĀLĪ, AJABa UMĀYĀ YE|
AJABa UMĀVĀ AMARa BADHĀVĀ YE |ṬERa|

SVĀMĪ RĀJĀ DARŚANa DĪNĀ, TANa MANa ARPAṆa KĪNĀ|
ĀTMĀ ĀNANDa BHĪNĀ, BHĀLĀ MANa BHĀVE YE |1|

NIRBHAYa PADa ĀSAṆa DĪNĀ,
BRAHMĀNANDa ĀNANDa AISĀ MUKTa MILĀVĀ YE |2|

ŚRĪ PŪJYa SATa GURU DEVAPURĪ SĀ,
SVĀMĪ DĪPa CARAṆa ŚIRa NAVĀYĀ YE |3|